A 552-4 Kātantravistara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 552/4
Title: Kātantravistara
Dimensions: 26.5 x 8 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1549
Remarks:


Reel No. A 552-4

Inventory No.: 30870

Reel No.: A 552/4

Title Kātantravistara

Author Karṇadevopādhyāya Śrīvarddhamānamiśra

Subject Vyākaraṇa

Language Sanskrit

Reference BSP 6, p 12, no. 34 (1/1549)

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 26.5 x 8.0 cm

Folios 72

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vista. and in the lower right-hand margin

Scribe Paramānanda

Date of Copying SAM 1604

King

Donor Raghunātha Pāṇḍe

Place of Deposit NAK

Accession No. 1/1549

Manuscript Features

There is one folio of another MS of the same text at the end of the MS.

The MS is complete upto the third pāda.

Excerpts

Beginning

|| 60 || siddhiḥ śrīgaṇeśāya namaḥ || ||

maheśvaraṃ namaskṛtya kumāraṃ tadanantaraṃ

sugamaḥ kriyate ʼsmābhir ayaṃ kātantravistaraḥ |

abhiyogaparā pūrvve bhāṣāyāṃ yad vai bhāṣitaṃ |

prāyeṇa tad ihāsmābhiḥ parityaktaṃ na kiñcana |

siddho varṇasamāmnāyaḥ ||

siddhaḥ sakalalokaprasiddhaḥ prasiddhasaṃjñāsahita iha śāstre varṇasamāmnāyo veditavyaḥ | varṇā akārādayas teṣāṃ samāmnāyaḥ pāṭhakramaḥ || (fol. 1v1–4)

End

virāme vyañjanam ādau ca yad uktaṃ napuṃsakāt syamollope pi tad bhavati | tasyaiva śrutatvā śastu vāk | suvāgāvyañjanāc ceti bādhitvā paratvān napuṃsakalañjaṇaḥ silopaḥ | nanu tan natayoḥ syamo nuktaṃ niṣidhyate | tato virāmāśrito vidhiḥ kena bādhyate naivaṃ vyañjanoktaṃ bhavatīty ukte virāmoktabādhāṃ manyeta iti virāmagrahaṇam | supathi nalopaḥ suvidvan | virāmavyañjanādiṣv iti datvam | supum | punso naśabdalopaḥ | sudyukulam | diva udvyañjane | evaṃ sukhāśrat | sasiddhasoś ca || harāṣañjāntet (!) pādayo bhavanti | napuṃsakād iti vihitaviśeṣaṇan tena bahūni śreyāṃsi yasya bahuśreyān | virāmasubheṣv iti siddhe vyañjanagrahaṇaṃ vyañjanaśabdoccāritakāryapratipattyartham | tena tatkulam ityādityadādyatvaṃ na syāt || ❖ || || (fols. 71v5–72r4)

Colophon

iti śrīmatkarṇadevopādhyāya śrīvarddhamānamiśraviracite ⟪vyañja⟫ kātaṃtravistare nāmni tṛtīyaḥ pādaḥ || || śubham astu || || saṃvat 1604 samae nāma mārgaśiraśudi 11 buddhavāsare || alarkkapuragrāmena lekhitam || || pustaka likhāpitaṃ pāṃḍe raghunāthasya likhāpitena || || pustakalikhitaṃ kāyasthagauḍānvayaparamānandena lekhitaṃ pustakaṃ || || lekhakapāṭhakayoḥ māṃgalyaṃ bhavatu || || (fol. 72r5–8)

Microfilm Details

Reel No.:A 552/4

Date of Filming 25-04-1973

Exposures 77

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 28-06-2009

Bibliography