A 552-4 Kātantravistara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 552/4
Title: Kātantravistara
Dimensions: 26.5 x 8 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1549
Remarks:
Reel No. A 552-4
Inventory No.: 30870
Reel No.: A 552/4
Title Kātantravistara
Author Karṇadevopādhyāya Śrīvarddhamānamiśra
Subject Vyākaraṇa
Language Sanskrit
Reference BSP 6, p 12, no. 34 (1/1549)
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 26.5 x 8.0 cm
Folios 72
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vista. and in the lower right-hand margin
Scribe Paramānanda
Date of Copying SAM 1604
King
Donor Raghunātha Pāṇḍe
Place of Deposit NAK
Accession No. 1/1549
Manuscript Features
There is one folio of another MS of the same text at the end of the MS.
The MS is complete upto the third pāda.
Excerpts
Beginning
|| 60 || siddhiḥ śrīgaṇeśāya namaḥ || ||
maheśvaraṃ namaskṛtya kumāraṃ tadanantaraṃ
sugamaḥ kriyate ʼsmābhir ayaṃ kātantravistaraḥ |
abhiyogaparā pūrvve bhāṣāyāṃ yad vai bhāṣitaṃ |
prāyeṇa tad ihāsmābhiḥ parityaktaṃ na kiñcana |
siddho varṇasamāmnāyaḥ ||
siddhaḥ sakalalokaprasiddhaḥ prasiddhasaṃjñāsahita iha śāstre varṇasamāmnāyo veditavyaḥ | varṇā akārādayas teṣāṃ samāmnāyaḥ pāṭhakramaḥ || (fol. 1v1–4)
End
virāme vyañjanam ādau ca yad uktaṃ napuṃsakāt syamollope pi tad bhavati | tasyaiva śrutatvā śastu vāk | suvāgāvyañjanāc ceti bādhitvā paratvān napuṃsakalañjaṇaḥ silopaḥ | nanu tan natayoḥ syamo nuktaṃ niṣidhyate | tato virāmāśrito vidhiḥ kena bādhyate naivaṃ vyañjanoktaṃ bhavatīty ukte virāmoktabādhāṃ manyeta iti virāmagrahaṇam | supathi nalopaḥ suvidvan | virāmavyañjanādiṣv iti datvam | supum | punso naśabdalopaḥ | sudyukulam | diva udvyañjane | evaṃ sukhāśrat | sasiddhasoś ca || harāṣañjāntet (!) pādayo bhavanti | napuṃsakād iti vihitaviśeṣaṇan tena bahūni śreyāṃsi yasya bahuśreyān | virāmasubheṣv iti siddhe vyañjanagrahaṇaṃ vyañjanaśabdoccāritakāryapratipattyartham | tena tatkulam ityādityadādyatvaṃ na syāt || ❖ || || (fols. 71v5–72r4)
Colophon
iti śrīmatkarṇadevopādhyāya śrīvarddhamānamiśraviracite ⟪vyañja⟫ kātaṃtravistare nāmni tṛtīyaḥ pādaḥ || || śubham astu || || saṃvat 1604 samae nāma mārgaśiraśudi 11 buddhavāsare || alarkkapuragrāmena lekhitam || || pustaka likhāpitaṃ pāṃḍe raghunāthasya likhāpitena || || pustakalikhitaṃ kāyasthagauḍānvayaparamānandena lekhitaṃ pustakaṃ || || lekhakapāṭhakayoḥ māṃgalyaṃ bhavatu || || (fol. 72r5–8)
Microfilm Details
Reel No.:A 552/4
Date of Filming 25-04-1973
Exposures 77
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 28-06-2009
Bibliography